Declension table of vīṭa

Deva

NeuterSingularDualPlural
Nominativevīṭam vīṭe vīṭāni
Vocativevīṭa vīṭe vīṭāni
Accusativevīṭam vīṭe vīṭāni
Instrumentalvīṭena vīṭābhyām vīṭaiḥ
Dativevīṭāya vīṭābhyām vīṭebhyaḥ
Ablativevīṭāt vīṭābhyām vīṭebhyaḥ
Genitivevīṭasya vīṭayoḥ vīṭānām
Locativevīṭe vīṭayoḥ vīṭeṣu

Compound vīṭa -

Adverb -vīṭam -vīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria