Declension table of ?vīṣitā

Deva

FeminineSingularDualPlural
Nominativevīṣitā vīṣite vīṣitāḥ
Vocativevīṣite vīṣite vīṣitāḥ
Accusativevīṣitām vīṣite vīṣitāḥ
Instrumentalvīṣitayā vīṣitābhyām vīṣitābhiḥ
Dativevīṣitāyai vīṣitābhyām vīṣitābhyaḥ
Ablativevīṣitāyāḥ vīṣitābhyām vīṣitābhyaḥ
Genitivevīṣitāyāḥ vīṣitayoḥ vīṣitānām
Locativevīṣitāyām vīṣitayoḥ vīṣitāsu

Adverb -vīṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria