Declension table of ?vīṇāvaṃśaśalākā

Deva

FeminineSingularDualPlural
Nominativevīṇāvaṃśaśalākā vīṇāvaṃśaśalāke vīṇāvaṃśaśalākāḥ
Vocativevīṇāvaṃśaśalāke vīṇāvaṃśaśalāke vīṇāvaṃśaśalākāḥ
Accusativevīṇāvaṃśaśalākām vīṇāvaṃśaśalāke vīṇāvaṃśaśalākāḥ
Instrumentalvīṇāvaṃśaśalākayā vīṇāvaṃśaśalākābhyām vīṇāvaṃśaśalākābhiḥ
Dativevīṇāvaṃśaśalākāyai vīṇāvaṃśaśalākābhyām vīṇāvaṃśaśalākābhyaḥ
Ablativevīṇāvaṃśaśalākāyāḥ vīṇāvaṃśaśalākābhyām vīṇāvaṃśaśalākābhyaḥ
Genitivevīṇāvaṃśaśalākāyāḥ vīṇāvaṃśaśalākayoḥ vīṇāvaṃśaśalākānām
Locativevīṇāvaṃśaśalākāyām vīṇāvaṃśaśalākayoḥ vīṇāvaṃśaśalākāsu

Adverb -vīṇāvaṃśaśalākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria