Declension table of ?vīṇārava

Deva

NeuterSingularDualPlural
Nominativevīṇāravam vīṇārave vīṇāravāṇi
Vocativevīṇārava vīṇārave vīṇāravāṇi
Accusativevīṇāravam vīṇārave vīṇāravāṇi
Instrumentalvīṇāraveṇa vīṇāravābhyām vīṇāravaiḥ
Dativevīṇāravāya vīṇāravābhyām vīṇāravebhyaḥ
Ablativevīṇāravāt vīṇāravābhyām vīṇāravebhyaḥ
Genitivevīṇāravasya vīṇāravayoḥ vīṇāravāṇām
Locativevīṇārave vīṇāravayoḥ vīṇāraveṣu

Compound vīṇārava -

Adverb -vīṇāravam -vīṇāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria