Declension table of ?vīṇāpraseva

Deva

MasculineSingularDualPlural
Nominativevīṇāprasevaḥ vīṇāprasevau vīṇāprasevāḥ
Vocativevīṇāpraseva vīṇāprasevau vīṇāprasevāḥ
Accusativevīṇāprasevam vīṇāprasevau vīṇāprasevān
Instrumentalvīṇāprasevena vīṇāprasevābhyām vīṇāprasevaiḥ vīṇāprasevebhiḥ
Dativevīṇāprasevāya vīṇāprasevābhyām vīṇāprasevebhyaḥ
Ablativevīṇāprasevāt vīṇāprasevābhyām vīṇāprasevebhyaḥ
Genitivevīṇāprasevasya vīṇāprasevayoḥ vīṇāprasevānām
Locativevīṇāpraseve vīṇāprasevayoḥ vīṇāpraseveṣu

Compound vīṇāpraseva -

Adverb -vīṇāprasevam -vīṇāprasevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria