Declension table of ?vīṇāpaṇavatūṇavat

Deva

MasculineSingularDualPlural
Nominativevīṇāpaṇavatūṇavān vīṇāpaṇavatūṇavantau vīṇāpaṇavatūṇavantaḥ
Vocativevīṇāpaṇavatūṇavan vīṇāpaṇavatūṇavantau vīṇāpaṇavatūṇavantaḥ
Accusativevīṇāpaṇavatūṇavantam vīṇāpaṇavatūṇavantau vīṇāpaṇavatūṇavataḥ
Instrumentalvīṇāpaṇavatūṇavatā vīṇāpaṇavatūṇavadbhyām vīṇāpaṇavatūṇavadbhiḥ
Dativevīṇāpaṇavatūṇavate vīṇāpaṇavatūṇavadbhyām vīṇāpaṇavatūṇavadbhyaḥ
Ablativevīṇāpaṇavatūṇavataḥ vīṇāpaṇavatūṇavadbhyām vīṇāpaṇavatūṇavadbhyaḥ
Genitivevīṇāpaṇavatūṇavataḥ vīṇāpaṇavatūṇavatoḥ vīṇāpaṇavatūṇavatām
Locativevīṇāpaṇavatūṇavati vīṇāpaṇavatūṇavatoḥ vīṇāpaṇavatūṇavatsu

Compound vīṇāpaṇavatūṇavat -

Adverb -vīṇāpaṇavatūṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria