Declension table of ?vīṇānubandha

Deva

MasculineSingularDualPlural
Nominativevīṇānubandhaḥ vīṇānubandhau vīṇānubandhāḥ
Vocativevīṇānubandha vīṇānubandhau vīṇānubandhāḥ
Accusativevīṇānubandham vīṇānubandhau vīṇānubandhān
Instrumentalvīṇānubandhena vīṇānubandhābhyām vīṇānubandhaiḥ vīṇānubandhebhiḥ
Dativevīṇānubandhāya vīṇānubandhābhyām vīṇānubandhebhyaḥ
Ablativevīṇānubandhāt vīṇānubandhābhyām vīṇānubandhebhyaḥ
Genitivevīṇānubandhasya vīṇānubandhayoḥ vīṇānubandhānām
Locativevīṇānubandhe vīṇānubandhayoḥ vīṇānubandheṣu

Compound vīṇānubandha -

Adverb -vīṇānubandham -vīṇānubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria