Declension table of ?vīṇāhasta

Deva

NeuterSingularDualPlural
Nominativevīṇāhastam vīṇāhaste vīṇāhastāni
Vocativevīṇāhasta vīṇāhaste vīṇāhastāni
Accusativevīṇāhastam vīṇāhaste vīṇāhastāni
Instrumentalvīṇāhastena vīṇāhastābhyām vīṇāhastaiḥ
Dativevīṇāhastāya vīṇāhastābhyām vīṇāhastebhyaḥ
Ablativevīṇāhastāt vīṇāhastābhyām vīṇāhastebhyaḥ
Genitivevīṇāhastasya vīṇāhastayoḥ vīṇāhastānām
Locativevīṇāhaste vīṇāhastayoḥ vīṇāhasteṣu

Compound vīṇāhasta -

Adverb -vīṇāhastam -vīṇāhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria