Declension table of ?vīṇādatta

Deva

MasculineSingularDualPlural
Nominativevīṇādattaḥ vīṇādattau vīṇādattāḥ
Vocativevīṇādatta vīṇādattau vīṇādattāḥ
Accusativevīṇādattam vīṇādattau vīṇādattān
Instrumentalvīṇādattena vīṇādattābhyām vīṇādattaiḥ vīṇādattebhiḥ
Dativevīṇādattāya vīṇādattābhyām vīṇādattebhyaḥ
Ablativevīṇādattāt vīṇādattābhyām vīṇādattebhyaḥ
Genitivevīṇādattasya vīṇādattayoḥ vīṇādattānām
Locativevīṇādatte vīṇādattayoḥ vīṇādatteṣu

Compound vīṇādatta -

Adverb -vīṇādattam -vīṇādattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria