Declension table of ?vīṇādaṇḍa

Deva

MasculineSingularDualPlural
Nominativevīṇādaṇḍaḥ vīṇādaṇḍau vīṇādaṇḍāḥ
Vocativevīṇādaṇḍa vīṇādaṇḍau vīṇādaṇḍāḥ
Accusativevīṇādaṇḍam vīṇādaṇḍau vīṇādaṇḍān
Instrumentalvīṇādaṇḍena vīṇādaṇḍābhyām vīṇādaṇḍaiḥ vīṇādaṇḍebhiḥ
Dativevīṇādaṇḍāya vīṇādaṇḍābhyām vīṇādaṇḍebhyaḥ
Ablativevīṇādaṇḍāt vīṇādaṇḍābhyām vīṇādaṇḍebhyaḥ
Genitivevīṇādaṇḍasya vīṇādaṇḍayoḥ vīṇādaṇḍānām
Locativevīṇādaṇḍe vīṇādaṇḍayoḥ vīṇādaṇḍeṣu

Compound vīṇādaṇḍa -

Adverb -vīṇādaṇḍam -vīṇādaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria