Declension table of ?vihvalīkṛta

Deva

NeuterSingularDualPlural
Nominativevihvalīkṛtam vihvalīkṛte vihvalīkṛtāni
Vocativevihvalīkṛta vihvalīkṛte vihvalīkṛtāni
Accusativevihvalīkṛtam vihvalīkṛte vihvalīkṛtāni
Instrumentalvihvalīkṛtena vihvalīkṛtābhyām vihvalīkṛtaiḥ
Dativevihvalīkṛtāya vihvalīkṛtābhyām vihvalīkṛtebhyaḥ
Ablativevihvalīkṛtāt vihvalīkṛtābhyām vihvalīkṛtebhyaḥ
Genitivevihvalīkṛtasya vihvalīkṛtayoḥ vihvalīkṛtānām
Locativevihvalīkṛte vihvalīkṛtayoḥ vihvalīkṛteṣu

Compound vihvalīkṛta -

Adverb -vihvalīkṛtam -vihvalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria