Declension table of ?vihvalātman

Deva

NeuterSingularDualPlural
Nominativevihvalātma vihvalātmanī vihvalātmāni
Vocativevihvalātman vihvalātma vihvalātmanī vihvalātmāni
Accusativevihvalātma vihvalātmanī vihvalātmāni
Instrumentalvihvalātmanā vihvalātmabhyām vihvalātmabhiḥ
Dativevihvalātmane vihvalātmabhyām vihvalātmabhyaḥ
Ablativevihvalātmanaḥ vihvalātmabhyām vihvalātmabhyaḥ
Genitivevihvalātmanaḥ vihvalātmanoḥ vihvalātmanām
Locativevihvalātmani vihvalātmanoḥ vihvalātmasu

Compound vihvalātma -

Adverb -vihvalātma -vihvalātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria