Declension table of ?vihvalākṣī

Deva

FeminineSingularDualPlural
Nominativevihvalākṣī vihvalākṣyau vihvalākṣyaḥ
Vocativevihvalākṣi vihvalākṣyau vihvalākṣyaḥ
Accusativevihvalākṣīm vihvalākṣyau vihvalākṣīḥ
Instrumentalvihvalākṣyā vihvalākṣībhyām vihvalākṣībhiḥ
Dativevihvalākṣyai vihvalākṣībhyām vihvalākṣībhyaḥ
Ablativevihvalākṣyāḥ vihvalākṣībhyām vihvalākṣībhyaḥ
Genitivevihvalākṣyāḥ vihvalākṣyoḥ vihvalākṣīṇām
Locativevihvalākṣyām vihvalākṣyoḥ vihvalākṣīṣu

Compound vihvalākṣi - vihvalākṣī -

Adverb -vihvalākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria