Declension table of ?vihitrima

Deva

NeuterSingularDualPlural
Nominativevihitrimam vihitrime vihitrimāṇi
Vocativevihitrima vihitrime vihitrimāṇi
Accusativevihitrimam vihitrime vihitrimāṇi
Instrumentalvihitrimeṇa vihitrimābhyām vihitrimaiḥ
Dativevihitrimāya vihitrimābhyām vihitrimebhyaḥ
Ablativevihitrimāt vihitrimābhyām vihitrimebhyaḥ
Genitivevihitrimasya vihitrimayoḥ vihitrimāṇām
Locativevihitrime vihitrimayoḥ vihitrimeṣu

Compound vihitrima -

Adverb -vihitrimam -vihitrimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria