Declension table of ?vihitayajña

Deva

NeuterSingularDualPlural
Nominativevihitayajñam vihitayajñe vihitayajñāni
Vocativevihitayajña vihitayajñe vihitayajñāni
Accusativevihitayajñam vihitayajñe vihitayajñāni
Instrumentalvihitayajñena vihitayajñābhyām vihitayajñaiḥ
Dativevihitayajñāya vihitayajñābhyām vihitayajñebhyaḥ
Ablativevihitayajñāt vihitayajñābhyām vihitayajñebhyaḥ
Genitivevihitayajñasya vihitayajñayoḥ vihitayajñānām
Locativevihitayajñe vihitayajñayoḥ vihitayajñeṣu

Compound vihitayajña -

Adverb -vihitayajñam -vihitayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria