Declension table of ?vihitavat

Deva

NeuterSingularDualPlural
Nominativevihitavat vihitavantī vihitavatī vihitavanti
Vocativevihitavat vihitavantī vihitavatī vihitavanti
Accusativevihitavat vihitavantī vihitavatī vihitavanti
Instrumentalvihitavatā vihitavadbhyām vihitavadbhiḥ
Dativevihitavate vihitavadbhyām vihitavadbhyaḥ
Ablativevihitavataḥ vihitavadbhyām vihitavadbhyaḥ
Genitivevihitavataḥ vihitavatoḥ vihitavatām
Locativevihitavati vihitavatoḥ vihitavatsu

Adverb -vihitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria