Declension table of ?vihitadurgaracanā

Deva

FeminineSingularDualPlural
Nominativevihitadurgaracanā vihitadurgaracane vihitadurgaracanāḥ
Vocativevihitadurgaracane vihitadurgaracane vihitadurgaracanāḥ
Accusativevihitadurgaracanām vihitadurgaracane vihitadurgaracanāḥ
Instrumentalvihitadurgaracanayā vihitadurgaracanābhyām vihitadurgaracanābhiḥ
Dativevihitadurgaracanāyai vihitadurgaracanābhyām vihitadurgaracanābhyaḥ
Ablativevihitadurgaracanāyāḥ vihitadurgaracanābhyām vihitadurgaracanābhyaḥ
Genitivevihitadurgaracanāyāḥ vihitadurgaracanayoḥ vihitadurgaracanānām
Locativevihitadurgaracanāyām vihitadurgaracanayoḥ vihitadurgaracanāsu

Adverb -vihitadurgaracanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria