Declension table of ?vihitāñjali

Deva

MasculineSingularDualPlural
Nominativevihitāñjaliḥ vihitāñjalī vihitāñjalayaḥ
Vocativevihitāñjale vihitāñjalī vihitāñjalayaḥ
Accusativevihitāñjalim vihitāñjalī vihitāñjalīn
Instrumentalvihitāñjalinā vihitāñjalibhyām vihitāñjalibhiḥ
Dativevihitāñjalaye vihitāñjalibhyām vihitāñjalibhyaḥ
Ablativevihitāñjaleḥ vihitāñjalibhyām vihitāñjalibhyaḥ
Genitivevihitāñjaleḥ vihitāñjalyoḥ vihitāñjalīnām
Locativevihitāñjalau vihitāñjalyoḥ vihitāñjaliṣu

Compound vihitāñjali -

Adverb -vihitāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria