Declension table of ?vihiṃsana

Deva

NeuterSingularDualPlural
Nominativevihiṃsanam vihiṃsane vihiṃsanāni
Vocativevihiṃsana vihiṃsane vihiṃsanāni
Accusativevihiṃsanam vihiṃsane vihiṃsanāni
Instrumentalvihiṃsanena vihiṃsanābhyām vihiṃsanaiḥ
Dativevihiṃsanāya vihiṃsanābhyām vihiṃsanebhyaḥ
Ablativevihiṃsanāt vihiṃsanābhyām vihiṃsanebhyaḥ
Genitivevihiṃsanasya vihiṃsanayoḥ vihiṃsanānām
Locativevihiṃsane vihiṃsanayoḥ vihiṃsaneṣu

Compound vihiṃsana -

Adverb -vihiṃsanam -vihiṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria