Declension table of ?vihastita

Deva

NeuterSingularDualPlural
Nominativevihastitam vihastite vihastitāni
Vocativevihastita vihastite vihastitāni
Accusativevihastitam vihastite vihastitāni
Instrumentalvihastitena vihastitābhyām vihastitaiḥ
Dativevihastitāya vihastitābhyām vihastitebhyaḥ
Ablativevihastitāt vihastitābhyām vihastitebhyaḥ
Genitivevihastitasya vihastitayoḥ vihastitānām
Locativevihastite vihastitayoḥ vihastiteṣu

Compound vihastita -

Adverb -vihastitam -vihastitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria