Declension table of ?vihastā

Deva

FeminineSingularDualPlural
Nominativevihastā vihaste vihastāḥ
Vocativevihaste vihaste vihastāḥ
Accusativevihastām vihaste vihastāḥ
Instrumentalvihastayā vihastābhyām vihastābhiḥ
Dativevihastāyai vihastābhyām vihastābhyaḥ
Ablativevihastāyāḥ vihastābhyām vihastābhyaḥ
Genitivevihastāyāḥ vihastayoḥ vihastānām
Locativevihastāyām vihastayoḥ vihastāsu

Adverb -vihastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria