Declension table of ?vihagopaghuṣṭa

Deva

NeuterSingularDualPlural
Nominativevihagopaghuṣṭam vihagopaghuṣṭe vihagopaghuṣṭāni
Vocativevihagopaghuṣṭa vihagopaghuṣṭe vihagopaghuṣṭāni
Accusativevihagopaghuṣṭam vihagopaghuṣṭe vihagopaghuṣṭāni
Instrumentalvihagopaghuṣṭena vihagopaghuṣṭābhyām vihagopaghuṣṭaiḥ
Dativevihagopaghuṣṭāya vihagopaghuṣṭābhyām vihagopaghuṣṭebhyaḥ
Ablativevihagopaghuṣṭāt vihagopaghuṣṭābhyām vihagopaghuṣṭebhyaḥ
Genitivevihagopaghuṣṭasya vihagopaghuṣṭayoḥ vihagopaghuṣṭānām
Locativevihagopaghuṣṭe vihagopaghuṣṭayoḥ vihagopaghuṣṭeṣu

Compound vihagopaghuṣṭa -

Adverb -vihagopaghuṣṭam -vihagopaghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria