Declension table of ?vihagagādhipa

Deva

MasculineSingularDualPlural
Nominativevihagagādhipaḥ vihagagādhipau vihagagādhipāḥ
Vocativevihagagādhipa vihagagādhipau vihagagādhipāḥ
Accusativevihagagādhipam vihagagādhipau vihagagādhipān
Instrumentalvihagagādhipena vihagagādhipābhyām vihagagādhipaiḥ vihagagādhipebhiḥ
Dativevihagagādhipāya vihagagādhipābhyām vihagagādhipebhyaḥ
Ablativevihagagādhipāt vihagagādhipābhyām vihagagādhipebhyaḥ
Genitivevihagagādhipasya vihagagādhipayoḥ vihagagādhipānām
Locativevihagagādhipe vihagagādhipayoḥ vihagagādhipeṣu

Compound vihagagādhipa -

Adverb -vihagagādhipam -vihagagādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria