Declension table of ?vihāyasāgāmin

Deva

NeuterSingularDualPlural
Nominativevihāyasāgāmi vihāyasāgāminī vihāyasāgāmīni
Vocativevihāyasāgāmin vihāyasāgāmi vihāyasāgāminī vihāyasāgāmīni
Accusativevihāyasāgāmi vihāyasāgāminī vihāyasāgāmīni
Instrumentalvihāyasāgāminā vihāyasāgāmibhyām vihāyasāgāmibhiḥ
Dativevihāyasāgāmine vihāyasāgāmibhyām vihāyasāgāmibhyaḥ
Ablativevihāyasāgāminaḥ vihāyasāgāmibhyām vihāyasāgāmibhyaḥ
Genitivevihāyasāgāminaḥ vihāyasāgāminoḥ vihāyasāgāminām
Locativevihāyasāgāmini vihāyasāgāminoḥ vihāyasāgāmiṣu

Compound vihāyasāgāmi -

Adverb -vihāyasāgāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria