Declension table of ?vihāyasāgāmin

Deva

MasculineSingularDualPlural
Nominativevihāyasāgāmī vihāyasāgāminau vihāyasāgāminaḥ
Vocativevihāyasāgāmin vihāyasāgāminau vihāyasāgāminaḥ
Accusativevihāyasāgāminam vihāyasāgāminau vihāyasāgāminaḥ
Instrumentalvihāyasāgāminā vihāyasāgāmibhyām vihāyasāgāmibhiḥ
Dativevihāyasāgāmine vihāyasāgāmibhyām vihāyasāgāmibhyaḥ
Ablativevihāyasāgāminaḥ vihāyasāgāmibhyām vihāyasāgāmibhyaḥ
Genitivevihāyasāgāminaḥ vihāyasāgāminoḥ vihāyasāgāminām
Locativevihāyasāgāmini vihāyasāgāminoḥ vihāyasāgāmiṣu

Compound vihāyasāgāmi -

Adverb -vihāyasāgāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria