Declension table of ?vihāyasa

Deva

MasculineSingularDualPlural
Nominativevihāyasaḥ vihāyasau vihāyasāḥ
Vocativevihāyasa vihāyasau vihāyasāḥ
Accusativevihāyasam vihāyasau vihāyasān
Instrumentalvihāyasena vihāyasābhyām vihāyasaiḥ vihāyasebhiḥ
Dativevihāyasāya vihāyasābhyām vihāyasebhyaḥ
Ablativevihāyasāt vihāyasābhyām vihāyasebhyaḥ
Genitivevihāyasasya vihāyasayoḥ vihāyasānām
Locativevihāyase vihāyasayoḥ vihāyaseṣu

Compound vihāyasa -

Adverb -vihāyasam -vihāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria