Declension table of ?vihāraśaila

Deva

MasculineSingularDualPlural
Nominativevihāraśailaḥ vihāraśailau vihāraśailāḥ
Vocativevihāraśaila vihāraśailau vihāraśailāḥ
Accusativevihāraśailam vihāraśailau vihāraśailān
Instrumentalvihāraśailena vihāraśailābhyām vihāraśailaiḥ vihāraśailebhiḥ
Dativevihāraśailāya vihāraśailābhyām vihāraśailebhyaḥ
Ablativevihāraśailāt vihāraśailābhyām vihāraśailebhyaḥ
Genitivevihāraśailasya vihāraśailayoḥ vihāraśailānām
Locativevihāraśaile vihāraśailayoḥ vihāraśaileṣu

Compound vihāraśaila -

Adverb -vihāraśailam -vihāraśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria