Declension table of ?vihāravat

Deva

MasculineSingularDualPlural
Nominativevihāravān vihāravantau vihāravantaḥ
Vocativevihāravan vihāravantau vihāravantaḥ
Accusativevihāravantam vihāravantau vihāravataḥ
Instrumentalvihāravatā vihāravadbhyām vihāravadbhiḥ
Dativevihāravate vihāravadbhyām vihāravadbhyaḥ
Ablativevihāravataḥ vihāravadbhyām vihāravadbhyaḥ
Genitivevihāravataḥ vihāravatoḥ vihāravatām
Locativevihāravati vihāravatoḥ vihāravatsu

Compound vihāravat -

Adverb -vihāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria