Declension table of ?vihaṅgamikā

Deva

FeminineSingularDualPlural
Nominativevihaṅgamikā vihaṅgamike vihaṅgamikāḥ
Vocativevihaṅgamike vihaṅgamike vihaṅgamikāḥ
Accusativevihaṅgamikām vihaṅgamike vihaṅgamikāḥ
Instrumentalvihaṅgamikayā vihaṅgamikābhyām vihaṅgamikābhiḥ
Dativevihaṅgamikāyai vihaṅgamikābhyām vihaṅgamikābhyaḥ
Ablativevihaṅgamikāyāḥ vihaṅgamikābhyām vihaṅgamikābhyaḥ
Genitivevihaṅgamikāyāḥ vihaṅgamikayoḥ vihaṅgamikānām
Locativevihaṅgamikāyām vihaṅgamikayoḥ vihaṅgamikāsu

Adverb -vihaṅgamikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria