Declension table of ?vihṛdaya

Deva

NeuterSingularDualPlural
Nominativevihṛdayam vihṛdaye vihṛdayāni
Vocativevihṛdaya vihṛdaye vihṛdayāni
Accusativevihṛdayam vihṛdaye vihṛdayāni
Instrumentalvihṛdayena vihṛdayābhyām vihṛdayaiḥ
Dativevihṛdayāya vihṛdayābhyām vihṛdayebhyaḥ
Ablativevihṛdayāt vihṛdayābhyām vihṛdayebhyaḥ
Genitivevihṛdayasya vihṛdayayoḥ vihṛdayānām
Locativevihṛdaye vihṛdayayoḥ vihṛdayeṣu

Compound vihṛdaya -

Adverb -vihṛdayam -vihṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria