Declension table of ?vigūḍha

Deva

MasculineSingularDualPlural
Nominativevigūḍhaḥ vigūḍhau vigūḍhāḥ
Vocativevigūḍha vigūḍhau vigūḍhāḥ
Accusativevigūḍham vigūḍhau vigūḍhān
Instrumentalvigūḍhena vigūḍhābhyām vigūḍhaiḥ vigūḍhebhiḥ
Dativevigūḍhāya vigūḍhābhyām vigūḍhebhyaḥ
Ablativevigūḍhāt vigūḍhābhyām vigūḍhebhyaḥ
Genitivevigūḍhasya vigūḍhayoḥ vigūḍhānām
Locativevigūḍhe vigūḍhayoḥ vigūḍheṣu

Compound vigūḍha -

Adverb -vigūḍham -vigūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria