Declension table of ?vigrīvā

Deva

FeminineSingularDualPlural
Nominativevigrīvā vigrīve vigrīvāḥ
Vocativevigrīve vigrīve vigrīvāḥ
Accusativevigrīvām vigrīve vigrīvāḥ
Instrumentalvigrīvayā vigrīvābhyām vigrīvābhiḥ
Dativevigrīvāyai vigrīvābhyām vigrīvābhyaḥ
Ablativevigrīvāyāḥ vigrīvābhyām vigrīvābhyaḥ
Genitivevigrīvāyāḥ vigrīvayoḥ vigrīvāṇām
Locativevigrīvāyām vigrīvayoḥ vigrīvāsu

Adverb -vigrīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria