Declension table of ?vigrahāvara

Deva

NeuterSingularDualPlural
Nominativevigrahāvaram vigrahāvare vigrahāvarāṇi
Vocativevigrahāvara vigrahāvare vigrahāvarāṇi
Accusativevigrahāvaram vigrahāvare vigrahāvarāṇi
Instrumentalvigrahāvareṇa vigrahāvarābhyām vigrahāvaraiḥ
Dativevigrahāvarāya vigrahāvarābhyām vigrahāvarebhyaḥ
Ablativevigrahāvarāt vigrahāvarābhyām vigrahāvarebhyaḥ
Genitivevigrahāvarasya vigrahāvarayoḥ vigrahāvarāṇām
Locativevigrahāvare vigrahāvarayoḥ vigrahāvareṣu

Compound vigrahāvara -

Adverb -vigrahāvaram -vigrahāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria