Declension table of vigraha

Deva

MasculineSingularDualPlural
Nominativevigrahaḥ vigrahau vigrahāḥ
Vocativevigraha vigrahau vigrahāḥ
Accusativevigraham vigrahau vigrahān
Instrumentalvigraheṇa vigrahābhyām vigrahaiḥ vigrahebhiḥ
Dativevigrahāya vigrahābhyām vigrahebhyaḥ
Ablativevigrahāt vigrahābhyām vigrahebhyaḥ
Genitivevigrahasya vigrahayoḥ vigrahāṇām
Locativevigrahe vigrahayoḥ vigraheṣu

Compound vigraha -

Adverb -vigraham -vigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria