Declension table of ?vigrāha

Deva

MasculineSingularDualPlural
Nominativevigrāhaḥ vigrāhau vigrāhāḥ
Vocativevigrāha vigrāhau vigrāhāḥ
Accusativevigrāham vigrāhau vigrāhān
Instrumentalvigrāheṇa vigrāhābhyām vigrāhaiḥ vigrāhebhiḥ
Dativevigrāhāya vigrāhābhyām vigrāhebhyaḥ
Ablativevigrāhāt vigrāhābhyām vigrāhebhyaḥ
Genitivevigrāhasya vigrāhayoḥ vigrāhāṇām
Locativevigrāhe vigrāhayoḥ vigrāheṣu

Compound vigrāha -

Adverb -vigrāham -vigrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria