Declension table of ?vigopa

Deva

MasculineSingularDualPlural
Nominativevigopaḥ vigopau vigopāḥ
Vocativevigopa vigopau vigopāḥ
Accusativevigopam vigopau vigopān
Instrumentalvigopena vigopābhyām vigopaiḥ vigopebhiḥ
Dativevigopāya vigopābhyām vigopebhyaḥ
Ablativevigopāt vigopābhyām vigopebhyaḥ
Genitivevigopasya vigopayoḥ vigopānām
Locativevigope vigopayoḥ vigopeṣu

Compound vigopa -

Adverb -vigopam -vigopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria