Declension table of ?vighneśānakāntā

Deva

FeminineSingularDualPlural
Nominativevighneśānakāntā vighneśānakānte vighneśānakāntāḥ
Vocativevighneśānakānte vighneśānakānte vighneśānakāntāḥ
Accusativevighneśānakāntām vighneśānakānte vighneśānakāntāḥ
Instrumentalvighneśānakāntayā vighneśānakāntābhyām vighneśānakāntābhiḥ
Dativevighneśānakāntāyai vighneśānakāntābhyām vighneśānakāntābhyaḥ
Ablativevighneśānakāntāyāḥ vighneśānakāntābhyām vighneśānakāntābhyaḥ
Genitivevighneśānakāntāyāḥ vighneśānakāntayoḥ vighneśānakāntānām
Locativevighneśānakāntāyām vighneśānakāntayoḥ vighneśānakāntāsu

Adverb -vighneśānakāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria