Declension table of ?vighnavighāta

Deva

MasculineSingularDualPlural
Nominativevighnavighātaḥ vighnavighātau vighnavighātāḥ
Vocativevighnavighāta vighnavighātau vighnavighātāḥ
Accusativevighnavighātam vighnavighātau vighnavighātān
Instrumentalvighnavighātena vighnavighātābhyām vighnavighātaiḥ vighnavighātebhiḥ
Dativevighnavighātāya vighnavighātābhyām vighnavighātebhyaḥ
Ablativevighnavighātāt vighnavighātābhyām vighnavighātebhyaḥ
Genitivevighnavighātasya vighnavighātayoḥ vighnavighātānām
Locativevighnavighāte vighnavighātayoḥ vighnavighāteṣu

Compound vighnavighāta -

Adverb -vighnavighātam -vighnavighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria