Declension table of ?vighnavat

Deva

MasculineSingularDualPlural
Nominativevighnavān vighnavantau vighnavantaḥ
Vocativevighnavan vighnavantau vighnavantaḥ
Accusativevighnavantam vighnavantau vighnavataḥ
Instrumentalvighnavatā vighnavadbhyām vighnavadbhiḥ
Dativevighnavate vighnavadbhyām vighnavadbhyaḥ
Ablativevighnavataḥ vighnavadbhyām vighnavadbhyaḥ
Genitivevighnavataḥ vighnavatoḥ vighnavatām
Locativevighnavati vighnavatoḥ vighnavatsu

Compound vighnavat -

Adverb -vighnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria