Declension table of ?vighnatantritā

Deva

FeminineSingularDualPlural
Nominativevighnatantritā vighnatantrite vighnatantritāḥ
Vocativevighnatantrite vighnatantrite vighnatantritāḥ
Accusativevighnatantritām vighnatantrite vighnatantritāḥ
Instrumentalvighnatantritayā vighnatantritābhyām vighnatantritābhiḥ
Dativevighnatantritāyai vighnatantritābhyām vighnatantritābhyaḥ
Ablativevighnatantritāyāḥ vighnatantritābhyām vighnatantritābhyaḥ
Genitivevighnatantritāyāḥ vighnatantritayoḥ vighnatantritānām
Locativevighnatantritāyām vighnatantritayoḥ vighnatantritāsu

Adverb -vighnatantritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria