Declension table of ?vighnasiddhi

Deva

FeminineSingularDualPlural
Nominativevighnasiddhiḥ vighnasiddhī vighnasiddhayaḥ
Vocativevighnasiddhe vighnasiddhī vighnasiddhayaḥ
Accusativevighnasiddhim vighnasiddhī vighnasiddhīḥ
Instrumentalvighnasiddhyā vighnasiddhibhyām vighnasiddhibhiḥ
Dativevighnasiddhyai vighnasiddhaye vighnasiddhibhyām vighnasiddhibhyaḥ
Ablativevighnasiddhyāḥ vighnasiddheḥ vighnasiddhibhyām vighnasiddhibhyaḥ
Genitivevighnasiddhyāḥ vighnasiddheḥ vighnasiddhyoḥ vighnasiddhīnām
Locativevighnasiddhyām vighnasiddhau vighnasiddhyoḥ vighnasiddhiṣu

Compound vighnasiddhi -

Adverb -vighnasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria