Declension table of ?vighnanāśana

Deva

MasculineSingularDualPlural
Nominativevighnanāśanaḥ vighnanāśanau vighnanāśanāḥ
Vocativevighnanāśana vighnanāśanau vighnanāśanāḥ
Accusativevighnanāśanam vighnanāśanau vighnanāśanān
Instrumentalvighnanāśanena vighnanāśanābhyām vighnanāśanaiḥ vighnanāśanebhiḥ
Dativevighnanāśanāya vighnanāśanābhyām vighnanāśanebhyaḥ
Ablativevighnanāśanāt vighnanāśanābhyām vighnanāśanebhyaḥ
Genitivevighnanāśanasya vighnanāśanayoḥ vighnanāśanānām
Locativevighnanāśane vighnanāśanayoḥ vighnanāśaneṣu

Compound vighnanāśana -

Adverb -vighnanāśanam -vighnanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria