Declension table of ?vighnanāśakā

Deva

FeminineSingularDualPlural
Nominativevighnanāśakā vighnanāśake vighnanāśakāḥ
Vocativevighnanāśake vighnanāśake vighnanāśakāḥ
Accusativevighnanāśakām vighnanāśake vighnanāśakāḥ
Instrumentalvighnanāśakayā vighnanāśakābhyām vighnanāśakābhiḥ
Dativevighnanāśakāyai vighnanāśakābhyām vighnanāśakābhyaḥ
Ablativevighnanāśakāyāḥ vighnanāśakābhyām vighnanāśakābhyaḥ
Genitivevighnanāśakāyāḥ vighnanāśakayoḥ vighnanāśakānām
Locativevighnanāśakāyām vighnanāśakayoḥ vighnanāśakāsu

Adverb -vighnanāśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria