Declension table of ?vighnakartṛ

Deva

MasculineSingularDualPlural
Nominativevighnakartā vighnakartārau vighnakartāraḥ
Vocativevighnakartaḥ vighnakartārau vighnakartāraḥ
Accusativevighnakartāram vighnakartārau vighnakartṝn
Instrumentalvighnakartrā vighnakartṛbhyām vighnakartṛbhiḥ
Dativevighnakartre vighnakartṛbhyām vighnakartṛbhyaḥ
Ablativevighnakartuḥ vighnakartṛbhyām vighnakartṛbhyaḥ
Genitivevighnakartuḥ vighnakartroḥ vighnakartṝṇām
Locativevighnakartari vighnakartroḥ vighnakartṛṣu

Compound vighnakartṛ -

Adverb -vighnakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria