Declension table of vighna

Deva

MasculineSingularDualPlural
Nominativevighnaḥ vighnau vighnāḥ
Vocativevighna vighnau vighnāḥ
Accusativevighnam vighnau vighnān
Instrumentalvighnena vighnābhyām vighnaiḥ vighnebhiḥ
Dativevighnāya vighnābhyām vighnebhyaḥ
Ablativevighnāt vighnābhyām vighnebhyaḥ
Genitivevighnasya vighnayoḥ vighnānām
Locativevighne vighnayoḥ vighneṣu

Compound vighna -

Adverb -vighnam -vighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria