Declension table of ?vighātanasiddhi

Deva

FeminineSingularDualPlural
Nominativevighātanasiddhiḥ vighātanasiddhī vighātanasiddhayaḥ
Vocativevighātanasiddhe vighātanasiddhī vighātanasiddhayaḥ
Accusativevighātanasiddhim vighātanasiddhī vighātanasiddhīḥ
Instrumentalvighātanasiddhyā vighātanasiddhibhyām vighātanasiddhibhiḥ
Dativevighātanasiddhyai vighātanasiddhaye vighātanasiddhibhyām vighātanasiddhibhyaḥ
Ablativevighātanasiddhyāḥ vighātanasiddheḥ vighātanasiddhibhyām vighātanasiddhibhyaḥ
Genitivevighātanasiddhyāḥ vighātanasiddheḥ vighātanasiddhyoḥ vighātanasiddhīnām
Locativevighātanasiddhyām vighātanasiddhau vighātanasiddhyoḥ vighātanasiddhiṣu

Compound vighātanasiddhi -

Adverb -vighātanasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria