Declension table of ?vighātaka

Deva

NeuterSingularDualPlural
Nominativevighātakam vighātake vighātakāni
Vocativevighātaka vighātake vighātakāni
Accusativevighātakam vighātake vighātakāni
Instrumentalvighātakena vighātakābhyām vighātakaiḥ
Dativevighātakāya vighātakābhyām vighātakebhyaḥ
Ablativevighātakāt vighātakābhyām vighātakebhyaḥ
Genitivevighātakasya vighātakayoḥ vighātakānām
Locativevighātake vighātakayoḥ vighātakeṣu

Compound vighātaka -

Adverb -vighātakam -vighātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria