Declension table of ?vighaṭita

Deva

NeuterSingularDualPlural
Nominativevighaṭitam vighaṭite vighaṭitāni
Vocativevighaṭita vighaṭite vighaṭitāni
Accusativevighaṭitam vighaṭite vighaṭitāni
Instrumentalvighaṭitena vighaṭitābhyām vighaṭitaiḥ
Dativevighaṭitāya vighaṭitābhyām vighaṭitebhyaḥ
Ablativevighaṭitāt vighaṭitābhyām vighaṭitebhyaḥ
Genitivevighaṭitasya vighaṭitayoḥ vighaṭitānām
Locativevighaṭite vighaṭitayoḥ vighaṭiteṣu

Compound vighaṭita -

Adverb -vighaṭitam -vighaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria