Declension table of ?vighaṭṭinī

Deva

FeminineSingularDualPlural
Nominativevighaṭṭinī vighaṭṭinyau vighaṭṭinyaḥ
Vocativevighaṭṭini vighaṭṭinyau vighaṭṭinyaḥ
Accusativevighaṭṭinīm vighaṭṭinyau vighaṭṭinīḥ
Instrumentalvighaṭṭinyā vighaṭṭinībhyām vighaṭṭinībhiḥ
Dativevighaṭṭinyai vighaṭṭinībhyām vighaṭṭinībhyaḥ
Ablativevighaṭṭinyāḥ vighaṭṭinībhyām vighaṭṭinībhyaḥ
Genitivevighaṭṭinyāḥ vighaṭṭinyoḥ vighaṭṭinīnām
Locativevighaṭṭinyām vighaṭṭinyoḥ vighaṭṭinīṣu

Compound vighaṭṭini - vighaṭṭinī -

Adverb -vighaṭṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria