Declension table of ?vigataśrīkā

Deva

FeminineSingularDualPlural
Nominativevigataśrīkā vigataśrīke vigataśrīkāḥ
Vocativevigataśrīke vigataśrīke vigataśrīkāḥ
Accusativevigataśrīkām vigataśrīke vigataśrīkāḥ
Instrumentalvigataśrīkayā vigataśrīkābhyām vigataśrīkābhiḥ
Dativevigataśrīkāyai vigataśrīkābhyām vigataśrīkābhyaḥ
Ablativevigataśrīkāyāḥ vigataśrīkābhyām vigataśrīkābhyaḥ
Genitivevigataśrīkāyāḥ vigataśrīkayoḥ vigataśrīkāṇām
Locativevigataśrīkāyām vigataśrīkayoḥ vigataśrīkāsu

Adverb -vigataśrīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria